友情提示:如果本网页打开太慢或显示不完整,请尝试鼠标右键“刷新”本网页!阅读过程发现任何错误请告诉我们,谢谢!! 报告错误
八万小说网 返回本书目录 我的书架 我的书签 TXT全本下载 进入书吧 加入书签

梵本因明人正理论 研究-第4部分

按键盘上方向键 ← 或 → 可快速上下翻页,按键盘上的 Enter 键可回到本书目录页,按键盘上方向键 ↑ 可回到本页顶部!
————未阅读完?加入书签已便下次继续阅读!



ya是阳性、单数、属格,ghat!a…a^dih!(瓶等,h!因为在非a、a^的元音后,所以变为r)是阳性、单数、体格,vipaks/ah!(异品)是阳性、单数、体格,tatra(于彼)是不变词,sarvatra(遍有)是不变词,ghat!a…a^dau(瓶等)是阳性、单数、依格,动词vidyate(知道)是现在时、被动语态、单数、第三人称,anityatvam(无常性,初音a因在e后,所以消逝,代之以avagraha)是中性、单数、体格,代词tasma^t是中性、单数、从格,作副词用,意为〃因此〃,〃所以〃。代词tat是中性、单数、体格,api(而)是不变词,vidyut…ghat!a…sa^dharmyen!a (电、瓶等同法)是中性、单数、具格,anaika^ntikam(不定)是中性、单数、体格,kim(为什么)是不变词,ghat!avat(如瓶)是不变词,anityatva^t(无常性)是中性、单数、从格,prayatna…anantar…i^yakah!(勤勇无间所发的)、s/abdah!(声)都是阳性、单数、体格,a^ho svit(或者)是不变词,vidyut…a^divat(如电等)是不变词,anityatva^t(无常性)是中性、单数、从格,aprayatna…ana…ntar…i^yakah!(非勤勇无间所发,ah!因迂元音i^,所以变为a)是阳性、单数、体格,iti(起引号作用)是不变词。(待续) 


法源 (2002年总第20期) 



 因明入正理论(继)


  (50)Vipaksa…ekade'sa…vrttih sapaksa…vyap…yatha|prayatna…anantar…iyakah sabolo'nityatvat|prayatna…anantar…iyakah paksah|asga ghata…adih sapaksah|tatra sarvatra ghata…adau vidyate'nityam|prayatna…anantar…iyakah paksah|asya vidyut akasa…adir vipa…ksah|tatra ekade'se vidyut…adau vidyate'nityamna akasa…adau|tasmat etat api vidyut ghata…sadh…armyena purvavat anaikantikam||
  译:异品一分转同品遍转,如声是勤勇无间所发,无常性故。勤勤恳恳勇无间所发的宗,其同品为瓶等,于此遍有,于瓶等知道是无常性。勤勇无间所发的宗,其异品是电、空等,于彼一分电等知道是无常性,于空等不是无常性,这是因为电、瓶等同法,所以如前是不定。
  玄奘译为:异品一分转同品遍转者,如玄宗言,声是勤勇无间所发,无常性故。勤勇无间所发宗,以瓶等为同品,其无常性于此遍有O以电、空等为异品,于彼一分电等是有,空等是无。是故如前,亦为不定。
  释:Vipaksa…ekade'sa…vrttih(异品一分转)是阴性、单数、体格,Sapaksa…vyapi(同品遍转)是阳性、单数、体格,yatha(如)是不变词,prayatna…anantar…iyakah(勤勇无间所发)和'sabdah(声,ah因迂元音a,所以变为o)都是阳性、单数、体格,anityatvat(无常性)是中性、单数、从格,prayatna…anantar…iyakah(勤勇无间所发)和paksah(宗)都是阳性、单数、体格,代词asya是阳性、单数、属格,ghata…adih(瓶等)和sapaksah(同品)都是阳性、单数、体格,tatra(于此)和sarvatra(遍有)都是不变词,ghata…adau(瓶等)是阳性、单数、依格,动词vidyate(知道)是现在时、被动语态、单数、第三人称,anityatvan(无常性),初音a,在e后消逝,代之以avagraha)是中性、单数、体格,prayatna…anantar…iyakah(勤勇无间所发)和paksah(宗)都是阳性、单数、体格,指示代词asya是阳性、单数、属格,vidyut…aka‘sa…adih(电、空等,h因在非a、a的元音后,所以变为r)和vipaksah(异品)都是阳性、单数、体格,tatra(于彼)是不变词,ekade’se(一分)是阳性、单数、依格,vidyut…adau(电等)是阳性、单数、依格,动词vidyate是现在时、被动语态、单数、第三人称,anityatvam(无常性)是中性、单数、体格,na(不)是不变词,aka‘sa…adau(空等)是阳性、单数、依格,代词tasmat是中性、单数、体格,api(页)是不变词,vidyut…ghata…sadharmyena(电瓶同法)是中性、单数、具格,purvavat(如前)是不变词,anaikantikam(不定)是中性、单数、体格。
  (51)||ubhaya?paksa?ekadesa…vrttir yatha|nityah 'sabdo 'murtatvat iti |nityah paksah |asyaaka'sa…paramanu…adin sapaksah | tatra tkade'sa aka…'sa…adau vidyate 'murtatvam na paramanau | nityahpaksah | asya ghata…sukha…adir vipaksah | tatratkadt'se sukha…adau vidyate 'murtatvam na ghata…adau | tasmat etat api sukha…aka'sa…sadnarmyena anaikantikam||
  译:俱品一分转,如说:“声常,无质碍性故。”“常宗”,其同品是虚空、极微等,于彼一分空等知道是无质碍性;于极微,不是无质碍性。“常宗”,其异品是瓶乐等,于彼一分乐等知道是无质碍性,于瓶等不是无质碍性。因为乐,空等同法,所以这也是不定。
  玄奘译为:俱品一分转者,如说声常,无质碍故。此中常宗,以虚空、极微等为同品,无质碍碍性于虚空等有,于极微等无。以瓶、乐等为异品,于乐等有,于瓶等无,是故此因以乐以空为同法故,亦名不定。
  释:ubhaya…paksa…ekade'sa…vrttih(俱品一分转,h因在非a、a的元音后,所以变为r)是阴性,单数、体格,yatha(如)是不变词,nityah(常),‘sabdah(声,ah因迂元音a,所以变为o)都是阳性、单数、体格,amurtatvat(无质碍性,初音a,在o后消逝,代之以avagraha)是中性、单数、体格,代词asya是阳性,单数、属格,aka'sa…paramanu…adih(空、极微等)是阳性,单数、体格,sapaksah(同品)也是阳性、单数、体格,tatra(于彼)是不变词,tkade'se(一分,e因在a前,所以变为a)是阳性、单数、依格,aka'sa…adau(空等)是阳性、单数、依格,动词vidyate(知道)是现在时,被动语态、单数、第三人称,amurtatvam(无质碍性,m因迂辅音n,所以变为m)是中性、单数、体格,na(不)是不变词,paramanau(极微)是阳性、单数、体格,nityah(常)和paksah(宗)都是阳性、单数、体格,代词asya是阳性、单数、属格,ghata…sukha…adih(瓶、乐等)是阳性、单数、体格,vipaksah(异品)也是阳性、单数、体格,tatra(于彼)是不变词,tka…dt'se (一分)是阳性、单数、依格,动词vidyate(知道)是现在时、被动语态、单数、第三人称,amurtatvam (无质碍性,m因迂辅音n,所以变为m)是中性、单数、体格,初音a在e后消逝,代之以avagraha。Na(不)是不变词,ghata…adau(瓶等)是阳性、单数、依格,代词tasmat是中性、单数、从格,etax是中性、单数、体格,api(而)是不变词,sukha…aka'sa…sadharmytna (乐、空同法)是阳性、单数、具格,anaikantikam(不定)是中性、单数、体格。
  (52)||virrddha…avyabhicarl yatha | anityah 'sabdah krtakatvat ghatavat |nityah 'sabdah'sravanatvat 'sabdatvavat iti | ubhayoh sam'saya…hetutvat dvau api etau eko 'naikantikah samuditau ea ||
  译:相违决定,如“声是无常的,所诈性故,如瓶。”有人云:“声常,所闻性故,如声性。”因为对二者来说都是犹豫因性,所以这二者都称为不定。
  玄奘译为:相违决定者,如立宗言,声是无常,所作性故,譬如瓶等。有立声常,所闻性故,譬如声性。此二皆是犹豫因,故俱名不定。
  释:viruddha…avyabhicarl (相违决定)是阳性、单数,体格,yatha (如)是不变词,anityah(无常的),'sabdah (声)都是阳性、单数、体格, krtakatvat (所作性)是中性、单数、从格, ghatavat (如瓶)是不变词, nityah (常)和 'sabdah (声)都是阳性、单数、体格, 'sravanatvat (所闻性)是中性、单数、从格, 'sabdatvavat (如声性)是不变词, iti (起引导作用)是不变词, ubhayoh (二)是阳性、单数、属格, sam'saya…hetutvat (犹豫因性)是中性、单数、从格, dvau (二者)是阳性、双数、体格, api (而)是不变词 etau (这)是阳性、双数、体格, ekah (一, ah 因迂元音a,所以变为 o), anaikantikah(不定,初音 a因在o后消逝,代之以 avagraha)
  都是阳性、单数,体格,samuditau (产生,俱名)是阳性、双数、体格,eva (就,起加强语气的作用)是不变词。
  (53)||virrddhah catuhprakarah | tadyatha ||
  译:四种相违如下:
  玄奘译为:相违有四,
  释:viruddhah (相违) 和 catuhprakaran (四种) 都是阳性、单数、体格,tadyatha (如下)是不变词。
  (54)|| dharma…svarupa…viparita…'sadhanah (1)dha…rma…vi'sesa…viparita…sadhanah (2) dharmi…svarupa…viparita…sadhanah (3) dharmi…vi'sesa…viparita…sadhanah ca iti (4) ||
  (1) 法自相相违因,(2)法差别相违因,(3)有法自相相违因,和(4)有法差别相违因。
  玄奘译为:谓法自相违因,法差别相违因等。
  释:dharma…svarupa…viparita…sadhanahdha…rmavi'sesa…viparita…sadhanahdharmi…svarupa…viparita…sadhanahdharmi…vi'sesa…viparita…sa…dhanah 都是阳性、单数、体格,ca(和)、iti
  (起引导作用)都是不变词。玄奘此处译文欠妥。
  (55)|| tatra dharma…svarupa…sadnano yatha | nityah 'sabdah krtakatvat prayatna…anantar…iyakatvatva iti | ayam hetur vipaksa eva bharat viruddhah || 
  译:此中,法自相相违因,如说声常,所作性故,或勤勇无间所发性故。因为此因唯于异品中有,所以是相违。
  玄奘译为:此中法自相违因者,如说声常,所诈性故,或勤勇无间所发性故,此因唯于异品中有,是故相违。
  释:tatra(此中)是不变词,dharma…svarupa…viparita…sadhanah(法自相相违因)是阳性、单数、体格,yatha (如)是不变词,nityah(常)和'sabdah (声)都是阳性、单数、体格,krtakatvat(所作性)是中性、单数、从格,prayatna…ananxar…iyakatvat (勤勇无间所发性)是中性、单数、从格,(或者)、iti(起引导作用)都是不变词,代词ayam(m因迂气因n,所以变为m)和hetuh(h因在非a 、a的元音后,所以变为r)都是阳性、单数、体格;vipakse(异品,e因迂非a的元音e,所以变为a)是阳性、单数、依格eva,(唯)是不变词,bhavat(有)是阳性、单数、从格,viruddhah(相违)是阳性、单数、体格。
  (56) || dharma…vi'sesa…viparita…sadhano yatna | para…arthah caksur…adayah samghatatvat 'sayana …asana…adi…anga…vi'sesavat iti | ayam hetur yathapararthyam caksur…adinam sadnayati tatna samghatatam api parasya atmanan sadhayati | ubnayatra…avyabnicarat || 
  译:法差别相违因,如说眼等为他所用,积聚性故,如床、椅子等分差别。扰如此因成立眼等为他所用一样,如是亦能成立为积聚性和神我所用,两俱决定故。
  玄奘译为:法差别相违因者,如说眼等必为他用,积聚性故,如卧具等。此因如能成立眼等必为他用,如是亦能成立所立法差别相违积聚他用,诸卧具等为积聚他所受用故。
  释:dharma…vi'sesa…viparita…sadhanan (法差别相违因,ah 因迂半元音y,所以变为o)是阳性、单数、体格,yatha(如)是不变词,para…arthah(他用,多财释复合词)和 caksur…adayah(眼等)都是阳性、复数、从格,'sayana…asana…adi…anga…vi'sesavat(如床、椅子等)是不变词,iti(起引导作用)是不变词,指示代词ayam(m因迂气音n,所以变为m)和hetuh (因,h 因在非a、a的元音u后,所以变为r(都是阳性、单数、体格,yatha (如)是不变词,pararthyam(他用)是中性、单数、业格,作sadhayati(成立)的宾语,caksur…adinam(眼等)是阳性、复数、属格,动词sadhayati(成立)是致使动词的现在时、陈述语气、主动语态、单数、第三人称,tatha(如是)是不变词,samghatatvam(积聚性)是中性、单数、业格,api(也)是不变词,parasya(他)和atmanan(神我)都是动词的现在时、陈述语气、主动语态、单数、第三人称,rbhayatra…avyabnicarat(两俱决定)是阳性、单数、从格。
  玄奘对后部分来取意译,“神我”一词未译,译为“所立法差别相违积聚他”,可能是为了和“法差别相违因”相对应。
  (57)|| dharmi…svarupa…viparita…sadhano yatha | na dravyam na karma na guno bhavah eka…dravya…vat…tvat guna…karasu ca bhavat samanya…vi'sesavatiti | ayam hi hetur yatha dravya…adi…pratisedhambhavasya sadhayati tatha bhavasya abhavatvam apisadnayati | rbhayatra…avyabhicarat || 
  译:不法自相相违因,如说有性非实、非进、非德,一实有性故,有德、业故,如同异口犹如此因成立有性的遮实等,也成立有性的非有性,俱决定故。
  玄奘译为:有法自相相违因者,如说有性非实、非德、非业,有一实故,有德业故,如同异性,俱决定故。
  玄奘译为:有法自相相违因者,如说有性非实、非德、非业,有一实故,有德业故,如同异性。此因如能成遮实等,如是亦能成遮有性,俱决定故。
  释:dharmi…svarupa…viparita…sadhanah(有法自相相违因,ah因迂浊音n,所以变为o)是阳性、单数、体格,yatha(如是不变词,na(非)是不变词,dravyam(实,m因迂辅音n,所以变为m)是中性、单数、体格,gunah(德,ah因迂浊音bh,所以变为o)是阳性、单数、体格,bhavah(有性)是阳性、单数、体格,eka…dravya…vat…tvat(一实有性)是中性、单数、从格,guna…karmasu(德业,相违释复合词)是中性,复数、依格,ca(和)是不变词,bharat(有)是阳性、单数、从格,samanya…vi'sesavat(如同异)是不变词,iti(起引导作用,是不变词,指示代词,指示代词ayam(m因迂气音n,所以变为m)和hetuh(因,n因在非a、a的元音后,所以变为r)都是阳性、单数、体格,hi(因为)和yatha(如)都是不变词,dravya…adi…pratisedham(遮实等,m因迂辅音bh,所以变为m)是中性、单数、业格,作及物动词sadnayati的宾语,bhavasya(有性)是阳性、单数、属格,tatha(如是)是不变词,bhavasya(有性)是阳性、单数、属格,abhavatvam(非有性,遮有性)是中性|、单数、业硌,api(也)是不变词,动词sadhayati(成立)是致使动词的现在时、陈述语气、主动语态、单数、第三人称,ubhayatra…avyabnicarat(俱决定)是阳性、单数、从格。
  (58)|| dharmi…vi'sesa…viparita…sadnano yatnaayam eta hetur asmin eva purva…pakse 'sya eva dharmino yo vi'sesa…viparita…sadnano yatna | aya eva hetur bo vi'sesah sat…pratyaya…karkrtvamnama tat viparitam asat…pratyaya…karkrxvam api sadnayati | ubhnyatra…avyabhicarat ||
  译;有法差别相违因,犹如此因于前宗者法差别诈有缘性,也能成立名为相违的诈非有缘性,俱决定故。
  玄奘译为:有法差别相违因者,如即此因即于前宗有法差别诈有缘性,亦能成立与此相违诈非有缘性,如遮实等,俱决定故。
  玄奘译为:有法差别相违因者,如即此因即于前宗有法差别诈有缘性,亦能成立与此相违诈非有缘性,如遮实等,俱决定故。
  玄奘译文中的“如遮实等”,梵体无。释:dharmi…vi'sesa…viparita…sadhanah(有法差别相违因,ah因迂半元音y,所以变为o)是阳性、单数、体格,yatha(犹如)是不变词,指示代词ayam是阳性、单数体格,eva(就)是不变词,hetun(因,n因在非a、a的元音u后,所以变为r)是阳性、单数、体格,代词asmin和purva…pakse(前宗)都是阳性、单数、体格,代词asya和dharminan(有法)都是阳性、单数、属格,关系代词yah(ah因迂半之音v,所以变为o)是阳性、单数、体格,vi'sesah(差别)是阳性、单数、体格,sat…pratyaya…kartrtvam(诈有缘性,m因迂辅音n,所以变为m)是中性、单数、体格,nama(名)、代词tat、viparitam(相违)、asat…pratyaya…kartrtvam(诈有缘性)都是中性、单数、
返回目录 上一页 下一页 回到顶部 2 2
未阅读完?加入书签已便下次继续阅读!
温馨提示: 温看小说的同时发表评论,说出自己的看法和其它小伙伴们分享也不错哦!发表书评还可以获得积分和经验奖励,认真写原创书评 被采纳为精评可以获得大量金币、积分和经验奖励哦!